Antaḥpuravilāpo nāmāṣṭamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अन्तःपुरविलापो नामाष्टमः सर्गः

CANTO VIII



tatasturaṅgāvacaraḥ sa durmanā-

stathā vanaṃ bhartari nirmame gate|

cakāra yatnaṃ pathi śokanigrahe

tathāpi caivāśru na tasya cikṣiye||1||



yamekarātreṇa tu bharturājñayā

jagāma mārga saha tena vājinā|

iyāya bharturvirahaṃ vicintayaṃ-

stameva panthānamahobhiraṣṭabhiḥ||2||



hayaśca saujā vicacāra kanthaka-

statāma bhāvena babhūva nirmadaḥ|

alaṃkṛtaścāpi tathaiva bhūṣaṇai-

rabhūdgataśrīriva tena varjitaḥ||3||



nivṛtya caivābhimukhastapovanaṃ

bhṛśaṃ jiheṣe karuṇaṃ muhurmuhuḥ|

kṣudhānvito'pyadhvani śaṣpamambu vā

yathā purā nābhinanda nādade||4||



tato vihīnaṃ kapilāvhayaṃ puraṃ

mahātmanā tena jagaddhitātmanā|

krameṇa tau śūnyamivopajagmatu-

rdivākareṇeva vinākṛtaṃ nabhaḥ||5||



sapuṇḍarīkairapi śobhitaṃ jalai-

ralaṃkṛtaṃ puṣpadharairnagairapi|

tadeva tasyopavanaṃ vanopamaṃ

gatapraharṣairna rarāja nāgaraiḥ||6||



tato bhramadbhirdiśi dīnamānasai-

ranujjvalairbāṣpahatekṣaṇairnaraiḥ|

nirvāyamāṇāviva tāvubhau puraṃ

śanairapasnātamivābhijagmatuḥ||7||



niśāmya ca srastaśarīragāminau

vināgatau śākyakularṣabheṇa tau|

mumoca bāṣpaṃ pathi nāgaro janaḥ

pura rathe dāśaratherivāgate||8||



atha bruvantaḥ samupetamanyavo

janāḥ pathi cchandakamāgatāśravaḥ|

kva rājaputraḥ purarāṣṭranandano

hṛtastvayāsāviti pṛṣṭhato'nvayuḥ||9||



tataḥ sa tān bhaktimato'bravījjanā-

nnarendraputraṃ na parityajāmyaham|

rudannahaṃ tena tu nirjane vane

gṛhasthaveśaśca visarjitāviti||10||



idaṃ vacastasya niśamya te janāḥ

suduṣkaraṃ khalviti niścayaṃ yayuḥ|

pataddhi jahruḥ salilaṃ na netrajaṃ

mano nininduśca phalotthamātmanaḥ||11||



athocuradyaiva viśāma tadvanaṃ

gataḥ sa yatra dviparājavikramaḥ|

jijīviṣā nāsti hi tena no vinā

yathendriyāṇāṃ vigame śarīriṇām||12||



idaṃ puraṃ tena vivarjitaṃ vanaṃ

vanaṃ ca tattena samanvitaṃ puram|

na śobhate tena hi no vinā puraṃ

marutvatā vṛtravadhe yathā divam||13||



punaḥ kumāro vinivṛtta ityatho

gavākṣamālāḥ pratipedire'ṅganāḥ|

viviktapṛṣṭhaṃ ca niśāmya vājinaṃ

punargavākṣāṇi pidhāya cukruśuḥ||14||



praviṣṭadīkṣastu sutopalabdhaye

vratena śokena ca khinnamānasaḥ|

jajāpa devāyatane narādhipa-

ścakāra tāstāśca yathāśayāḥ kriyāḥ||15||



tataḥ sa bāṣpapratipūrṇalocana-

sturaṅgamādāya turaṅgamānugaḥ|

viveśa śokābhihato nṛpakṣayaṃ

yudhāpinīte ripuṇeva bhartari||16||



vigāhamānaśca narendramandiraṃ

vilokayannaśruvahena cakṣuṣā|

svareṇa puṣṭena rurāva kanthako

janāya duḥkhaṃ prativedayanniva||17||



tataḥ khagāśca kṣayamadhyagocarāḥ

samīpabaddhāsturagāśca satkṛtāḥ|

hayasya tasya pratisasvanuḥ svanaṃ

narendrasūnorupayānaśaṅkinaḥ||18||



janāśca harṣatiśayena vañcitā

janādhipāntaḥpurasaṃnikarṣagāḥ|

yathā hayaḥ kanthaka eṣa heṣate

dhruvaṃ kumāro viśatīti menire||19||



atipraharṣādatha śokamūrchitāḥ

kumārasaṃdarśanalolalocanāḥ|

gṛhādviniścakramurāśayā striyaḥ

śaratpayodādiva vidyutaścalāḥ||20||



vilambakeśyo malināṃśukāmbarā

nirañjanairbāṣpahatekṣaṇairmukhaiḥ|

striyo na rejurmṛjayā vinākṛtā

divīva tārā rajanīkṣayāruṇāḥ||21||



araktatāmraiścaraṇairanūpurai-

rakuṇḍalairārjavakandharairmukhaiḥ|

svabhāvapīnairjaghanairamekhalai-

rahārayoktrairmuṣitairiva stanaiḥ||22||



nirīkṣya tā bāṣpaparītalocanā

nirāśrayaṃ chandakamaśvameva ca|

viṣaṇṇavaktrā rurudurvarāṅganā

vanāntare gāva ivarṣabhojjhitāḥ||23||



tataḥ sabāṣpā mahīṣī mahīpateḥ

pranaṣṭavatsā mahiṣīva vatsalā|

pragṛhya bāhū nipapāta gautamī

vilolaparṇā kadalīva kāñcanī||24||



hatatviṣo'nyāḥ śithilāṃsabāhavaḥ

striyo viṣādena vicetanā iva|

na cukruśurnāśru jahurna śaśvasu-

rna celurāsurlikhitā iva sthitāḥ||25||



adhīramanyāḥ patiśokamūrcchitā

vilocanaprasravaṇairmukhaiḥ striyaḥ|

siṣiñcire proṣitacandanān stanā-

ndharādharaḥ prasravaṇairivopalān||26||



mukhaiśca tāsāṃ nāyanāmbutāḍitaiṃ

rarāja tadrājaniveśanaṃ tadā|

navāmbukāle'mbudavṛṣṭitāḍitaiḥ

sravajjalaistāmarasairyathā saraḥ||27||



suvṛttapiṇāḍagulibhirnirantarai-

rabhūṣaṇairgūḍhasirairvarāṅganāḥ|

urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ

svapallavairvātacalā latā iva||28||



karaprahārapracalaiśca tā babhu-

stathāpi nāryaḥ sahitonnataiḥ stanaiḥ|

vanānilāghūrṇitapadmakampitai

rathāṅganāmnāṃ mithunairivāpagāḥ||29||



yathā ca vakṣāṃsi karairapīḍayaṃ-

stathaiva vakṣobhirapīḍayan karān|

akārayaṃstatra parasparaṃ vyathāḥ

karāgravakṣāṃsyabalā dayālasāḥ||30||



tatastu roṣapraviraktalocanā

viṣādasaṃbandhikaṣāyagadgadam|

uvāca niśvāsacalatpayodharā

vigāḍhaśokāśrudharā yaśodharā||31||



niśi prasuptāmavaśāṃ vihāya māṃ

gataḥ kva sa chandaka manmanorathaḥ|

upāgate ca tvayi kanthake ca me

samaṃ gateṣu triṣu kampate manaḥ||32||



anāryamasnigdhamamitrakarma me

nṛśaṃsa kṛtvā kimihādya rodiṣi|

niyaccha bāṣpaṃ bhava tuṣṭamānaso

na saṃvadatyaśru ca tacca karma te||33||



priyeṇa vaśyena hitena sādhunā

tvayā sahāyena yathārthakāriṇā|

gato'ryaputro hyapunarnivṛttaye

ramasva diṣṭyā saphalaḥ śramastava||34||



varaṃ manuṣyasya vicakṣaṇo ripu-

rna mitramaprājñamayogapeśalam|

suhṛdbruveṇa hyavipaścitā tvayā

kṛtaḥ kulasyāsya mahānupaplavaḥ||35||



imā hi śocyā vyavamuktabhūṣaṇāḥ

prasaktabāṣpāvilaraktalocanāḥ|

sthite'pi patyau himavanmahīsame

pranaṣṭaśobhā vidhavā iva striyaḥ||36||



imāśca vikṣiptaviṭaṅkabāhavaḥ

prasaktapārāvatadīrghanisvanāḥ|

vinākṛtāstena sahāvarodhanai-

rbhṛśaṃ rudantīva vimānapaṅktayaḥ||37||



anarthakāmo'sya janasya sarvathā

turaṅgamo'pi dhruvameṣa kanthakaḥ|

jahāra sarvasvamitastathā hi me

jane prasupte niśi ratnacauravat||38||



yadā samarthaḥ khalu soḍhumāgatā-

niṣuprahārānapi kiṃ punaḥ kaśāḥ|

gataḥ kaśāpātabhayātkathaṃ nvayaṃ

śriyaṃ gṛhītvā hṛdayaṃ ca me samam||39||



anāryakarmā bhṛśamadya heṣate

narendradhiṣṇyaṃ pratipūrayanniva|

yadā tu nirvāhayati sma me priyaṃ

tadā hi mūkasturagādhamo'bhavat||40||



yadi hyaheṣiṣyata bodhayan janaṃ

khuraiḥ kṣitau vāpyakariṣyata dhvanim|

hanusvanaṃ vājanayiṣyaduttamaṃ

na cābhaviṣyanmama duḥkhamīdṛśam||41||



itīha devyāḥ paridevitāśrayaṃ

niśamya bāṣpagrathitākṣaraṃ vacaḥ|

adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ

śanairidaṃ chandaka uttaraṃ jagau||42||



vigarhituṃ nārhasi devi kanthakaṃ

na cāpi roṣaṃ mayi kartumarhasi|

anāgasau svaḥ samavehi sarvaśo

gato nṛdevaḥ sa hi devi devavat||43||



ahaṃ hi jānannapi rājaśāsanaṃ

balātkṛtaḥ kairapi daivatairiva|

upānayaṃ tūrṇamimaṃ turaṅgamaṃ

tathānvagacchaṃ vigataśramo'dhvani||44||



vrajannayaṃ vajivaro'pi nāspṛśa-

nmahī khurāgrairvidhṛtairivāntarā|

tathaiva daivādiva saṃyatānano

hanusvanaṃ nākṛta nāpyaheṣata||45||



yato bahirgacchati pārthivātmaje

tadābhavaddvāramapāvṛtaṃ svayam|

tamaśca naiśaṃ raviṇeva pāṭitaṃ

tapo'pi daivo vidhireṣa gṛhyatām||46||



yadapramatto'pi narendraśāsanād

gṛhe pure civa sahasraśo janaḥ|

tadā sa nābudhyata nidrayā hṛta-

stato'pi daivo vidhireṣa gṛhyatām||47||



yataśca vāso vanavāsasaṃmataṃ

nisṛṣṭamasmai samaye divaukasā|

divi praviddhaṃ mukuṭaṃ ca taddhṛtaṃ

tato'pi daivo vidhireṣa gṛhyatām||48||



tadevamāvāṃ naradevi doṣato

na tatprayātaṃ prati gantumarhasi|

na kāmakāro mama nāsya vājinaḥ

kṛtānuyātraḥ sa hi daivatairgataḥ||49||



iti prayāṇaṃ bahudevamadbhūtaṃ

niśamya tāstasya mahātmanaḥ striyaḥ|

pranaṣṭaśokā iva vismayaṃ yayu-

rmanojvaraṃ pravrajanāttu lebhire||50||



viṣādapāriplavalocanā tataḥ

pranaṣṭapotā kurarīva duḥkhitā|

vihāya dhairya virurāva gautamī

tatāma caivāśrumukhī jagāda ca||51||



mahormimanto mṛdavo'sitāḥ śubhāḥ

pṛthakpṛthaṅmūlaruhāḥ samudgatāḥ|

praveritāste bhuvi tasya murdhajā

narendramaulīpariveṣṭanakṣamāḥ||52||



pralambabāhurmṛgarājavikramo

maharṣabhākṣaḥ kanakojjvaladyutiḥ|

viśālavakṣā ghanadundubhisvana-

stathāvidho'pyāśramavāsamarhati||53||



abhāginī nūnamiyaṃ vasuṃdharā

tamāryakarmāṇamanuttamaṃ patim|

gatastato'sau guṇavān hi tādṛśo

nṛpaḥ prajābhāgyaguṇaiḥ prasūyate||54||



sujātajālāvatatāṅgulī mṛdū

nigūḍhagulphau bisapuṣpakomalau|

vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau

sacakramadhyau caraṇau gamiṣyataḥ||55||



vimānapṛṣṭhe śayanāsanocitaṃ

mahārhavastrāgurucandanārcitam|

kathaṃ nu śītoṣṇajalāgameṣu ta-

ccharīramojasvi vane bhaviṣyati||56||



kulena sattvena balena varcasā

śrutena lakṣmyā vayasā ca garvitaḥ|

pradātumevābhyucito na yācituṃ

kathaṃ sa bhikṣāṃ parataścariṣyati||57||



śucau śayitvā śayane hiraṇmaye

prabodhyamāno niśi tūryanisvanaiḥ|

kathaṃ bata svapsyati so'dya me vratī

paṭaikadeśāntarite mahītale||58||



imaṃ pralāpaṃ karuṇaṃ niśamya tā

bhujaiḥ pariṣvajya parasparaṃ striyaḥ|

vilocanebhyaḥ salilāni tatyaju-

rmadhūni puṣpebhya iveritā latāḥ||59||



tato dharāyāmapatadyaśodharā

vicakravākeva rathāṅgasāvhayā|

śanaiśca tattadvilalāpa viklavā

muhurmuhurgadgadaruddhayā girā||60||



sa māmanāthāṃ sahadharmacāriṇī-

mapāsya dharma yadi kartumicchati|

kuto'sya dharmaḥ sahadharmacāriṇī

vinā tapo yaḥ paribhoktumicchati||61||



śṛṇoti nūnaṃ sa na pūrvapārthivā-

nmahāsudarśaprabhṛtīn pitāmahān|

vanāni patnīsahitānupeyuṣa-

stathā hi dharma madṛte cikīrṣīte||62||



makheṣu vā vedavidhānasaṃskṛtau

na daṃpatī paśyati dīkṣitābubhau|

samaṃ bubhukṣū parato'pi tatphalaṃ

tato'sya jāto mayi dharmamatsaraḥ||63||



dhruvaṃ sa jānanmama dharmavallabho

manaḥ priyerṣyākalahaṃ muhurmithaḥ|

sukhaṃ vibhīrmāmapahāya roṣaṇāṃ

mahendraloke'psaraso jighṛkṣati||64||



iyaṃ tu cintā mama kīdṛśaṃ nu tā

vapurguṇaṃ bibhrati tatra yoṣitaḥ|

vane yadartha sa tapāṃsi tapyate

śriyaṃ ca hitvā mama bhaktimeva ca||65||



na khalviyaṃ svargasukhāya me spṛhā

na tajjanasyātmavato'pi durlabham|

sa tu priyo māmiha vā paratra vā

kathaṃ na jahyāditi me manorathaḥ||66||



abhāginī yadyahamāyatekṣaṇaṃ

śucismitaṃ bharturudīkṣituṃ mukham|

na mandabhāgyo'rhati rāhulo'pyayaṃ

kadācidaṅke parivartituṃ pituḥ||67||



aho nṛśaṃsaṃ sukumāravarcasaḥ

sudāruṇaṃ tasya manasvino manaḥ|

kalapralāpaṃ dviṣato'pi harṣaṇaṃ

śiśuṃ sutaṃ yastyajatīdṛśaṃ bata||68||



mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ

śilāmayaṃ vāpyayaso'pi vā kṛtam|

anāthavacchrīrahite sukhocite

vanaṃ gate bhartari yanna dīryate||69||



itīha devī patiśokamūrchitā

ruroda dadhyau vilalāpa cāsakṛt|

svabhāvadhīrāpi hi sā satī śucā

dhṛtiṃ na sasmāra cakāra no hriyam||70||



tatastathā śokavilāpaviklavāṃ

yaśodharāṃ prekṣya vasuṃdharāgatām|

mahāravindairiva vṛṣṭitāḍitai-

rmukhaiḥ sabāṣpairvanitā vicukruśuḥ||71||



samāptajāpyaḥ kṛtahomamaṅgalo

nṛpastu devāyatanādviniryayau|

janasya tejārtaraveṇa cāhata-

ścacāla vajradhvanineva vāraṇaḥ||72||



niśāmya ca cchandakakanthakāvubhau

sutasya saṃśrutya ca niścayaṃ sthiram|

papāta śokābhihato mahīpatiḥ

śacīpatervṛtta ivotsave dhvajaḥ||73||



tato muhūrta sutaśokamohito

janena tulyābhijanena dhāritaḥ|

nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ

mahītalastho vilalāpa pārthivaḥ||74||



bahūni kṛtvā samare priyāṇi me

mahattvayā kanthaka vipriyaṃ kṛtam|

guṇapriyo yena vane sa me priyaḥ

priyo'pi sannapriyavatpraveritaḥ||75||



tadadya māṃ vā naya tatra yatra sa

vraja drutaṃ vā punarenamānaya|

ṛte hi tasmānmama nāsti jīvitaṃ

vigāḍharogasya sadauṣadhādiva||76||



suvarṇaniṣṭhīvini mṛtyunā hṛte

suduṣkaraṃ yanna mamāra saṃjayaḥ|

ahaṃ punardharmaratau sute gate

mumukṣurātmānamanātmavāniva||77||



vibhordaśakṣatrakṛtaḥ prajāpateḥ

parāparajñasya vivasvadātmanaḥ|

priyeṇa putreṇa satā vinākṛtaṃ

kathaṃ na muhyeddhi mano manorapi||78||



ajasya rājñastanayāya dhīmate

narādhipāyendrasakhāya me spṛhā|

gate vanaṃ yastanaye divaṃ gato

na moghabāṣpaḥ kṛpaṇaṃ jijīva ha||79||



pracakṣva me bhadra tadāśramājiraṃ

hṛtastvayā yatra sa me jalāñjaliḥ|

ime parīpsanti hi taṃ pipāsavo

mamāsavaḥ pretagatiṃ yiyāsavaḥ||80||



iti tanayaviyogajātaduḥkha

kṣitisadṛśaṃ sahajaṃ vihāya dhairyam|

daśaratha iva rāmaśokavaśyo

bahu vilalāpa nṛpo visaṃjñakalpaḥ||81||



śrutavinayaguṇānvitastatastaṃ

matisacivaḥ pravayā purohitaśca|

samadhṛtamidamūcaturyathāva-

nna ca pariptamukhau na cāpyaśokau||82||



tyaja naravara śokamehi dhairya

kudhṛtirivārhasi dhīra nāśru moktum|

srajamiva mṛditāmapāsya lakṣmīṃ

bhuvi bahavo hi nṛpā vanānyabhīyuḥ||83||



api ca niyata eṣa tasya bhāvaḥ

smara vacanaṃ tadṛṣeḥ purāsitasya|

na hi sa divi na cakravartirājye

kṣaṇamapi vāsayituṃ sukhena śakyaḥ||84||



yadi tu nṛvara kārya eva yatna-

stvaritamudāhara yāvadatra yāvaḥ|

bahuvidhimiha yuddhamastu tāva-

ttava tanayasya vidheśca tasya tasya||85||



narapatiratha tau śaśāsa tasmād

drutamita eva yuvāmabhiprayātam|

na hi mama hṛdayaṃ prayāti śāntiṃ

vanaśakuneriva putralālasasya||86||



paramamiti narendraśāsanāttau

yayaturamātyapurohitau vanaṃ tat|

kṛtamiti savadhūjanaḥ sadāro

nṛpatirapi pracakāra śeṣakāryam||87||



iti buddhacarite mahākāvye'ntaḥpuravilāpo

nāmāṣṭamaḥ sargaḥ||8||